Declension table of ?dṛṣṭapūrvinī

Deva

FeminineSingularDualPlural
Nominativedṛṣṭapūrvinī dṛṣṭapūrvinyau dṛṣṭapūrvinyaḥ
Vocativedṛṣṭapūrvini dṛṣṭapūrvinyau dṛṣṭapūrvinyaḥ
Accusativedṛṣṭapūrvinīm dṛṣṭapūrvinyau dṛṣṭapūrvinīḥ
Instrumentaldṛṣṭapūrvinyā dṛṣṭapūrvinībhyām dṛṣṭapūrvinībhiḥ
Dativedṛṣṭapūrvinyai dṛṣṭapūrvinībhyām dṛṣṭapūrvinībhyaḥ
Ablativedṛṣṭapūrvinyāḥ dṛṣṭapūrvinībhyām dṛṣṭapūrvinībhyaḥ
Genitivedṛṣṭapūrvinyāḥ dṛṣṭapūrvinyoḥ dṛṣṭapūrvinīnām
Locativedṛṣṭapūrvinyām dṛṣṭapūrvinyoḥ dṛṣṭapūrvinīṣu

Compound dṛṣṭapūrvini - dṛṣṭapūrvinī -

Adverb -dṛṣṭapūrvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria