Declension table of ?dṛṣṭapratyayā

Deva

FeminineSingularDualPlural
Nominativedṛṣṭapratyayā dṛṣṭapratyaye dṛṣṭapratyayāḥ
Vocativedṛṣṭapratyaye dṛṣṭapratyaye dṛṣṭapratyayāḥ
Accusativedṛṣṭapratyayām dṛṣṭapratyaye dṛṣṭapratyayāḥ
Instrumentaldṛṣṭapratyayayā dṛṣṭapratyayābhyām dṛṣṭapratyayābhiḥ
Dativedṛṣṭapratyayāyai dṛṣṭapratyayābhyām dṛṣṭapratyayābhyaḥ
Ablativedṛṣṭapratyayāyāḥ dṛṣṭapratyayābhyām dṛṣṭapratyayābhyaḥ
Genitivedṛṣṭapratyayāyāḥ dṛṣṭapratyayayoḥ dṛṣṭapratyayānām
Locativedṛṣṭapratyayāyām dṛṣṭapratyayayoḥ dṛṣṭapratyayāsu

Adverb -dṛṣṭapratyayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria