Declension table of ?dṛṣṭapratyaya

Deva

NeuterSingularDualPlural
Nominativedṛṣṭapratyayam dṛṣṭapratyaye dṛṣṭapratyayāni
Vocativedṛṣṭapratyaya dṛṣṭapratyaye dṛṣṭapratyayāni
Accusativedṛṣṭapratyayam dṛṣṭapratyaye dṛṣṭapratyayāni
Instrumentaldṛṣṭapratyayena dṛṣṭapratyayābhyām dṛṣṭapratyayaiḥ
Dativedṛṣṭapratyayāya dṛṣṭapratyayābhyām dṛṣṭapratyayebhyaḥ
Ablativedṛṣṭapratyayāt dṛṣṭapratyayābhyām dṛṣṭapratyayebhyaḥ
Genitivedṛṣṭapratyayasya dṛṣṭapratyayayoḥ dṛṣṭapratyayānām
Locativedṛṣṭapratyaye dṛṣṭapratyayayoḥ dṛṣṭapratyayeṣu

Compound dṛṣṭapratyaya -

Adverb -dṛṣṭapratyayam -dṛṣṭapratyayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria