Declension table of ?dṛṣṭapratyaya

Deva

MasculineSingularDualPlural
Nominativedṛṣṭapratyayaḥ dṛṣṭapratyayau dṛṣṭapratyayāḥ
Vocativedṛṣṭapratyaya dṛṣṭapratyayau dṛṣṭapratyayāḥ
Accusativedṛṣṭapratyayam dṛṣṭapratyayau dṛṣṭapratyayān
Instrumentaldṛṣṭapratyayena dṛṣṭapratyayābhyām dṛṣṭapratyayaiḥ dṛṣṭapratyayebhiḥ
Dativedṛṣṭapratyayāya dṛṣṭapratyayābhyām dṛṣṭapratyayebhyaḥ
Ablativedṛṣṭapratyayāt dṛṣṭapratyayābhyām dṛṣṭapratyayebhyaḥ
Genitivedṛṣṭapratyayasya dṛṣṭapratyayayoḥ dṛṣṭapratyayānām
Locativedṛṣṭapratyaye dṛṣṭapratyayayoḥ dṛṣṭapratyayeṣu

Compound dṛṣṭapratyaya -

Adverb -dṛṣṭapratyayam -dṛṣṭapratyayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria