Declension table of ?dṛṣṭanaṣṭatā

Deva

FeminineSingularDualPlural
Nominativedṛṣṭanaṣṭatā dṛṣṭanaṣṭate dṛṣṭanaṣṭatāḥ
Vocativedṛṣṭanaṣṭate dṛṣṭanaṣṭate dṛṣṭanaṣṭatāḥ
Accusativedṛṣṭanaṣṭatām dṛṣṭanaṣṭate dṛṣṭanaṣṭatāḥ
Instrumentaldṛṣṭanaṣṭatayā dṛṣṭanaṣṭatābhyām dṛṣṭanaṣṭatābhiḥ
Dativedṛṣṭanaṣṭatāyai dṛṣṭanaṣṭatābhyām dṛṣṭanaṣṭatābhyaḥ
Ablativedṛṣṭanaṣṭatāyāḥ dṛṣṭanaṣṭatābhyām dṛṣṭanaṣṭatābhyaḥ
Genitivedṛṣṭanaṣṭatāyāḥ dṛṣṭanaṣṭatayoḥ dṛṣṭanaṣṭatānām
Locativedṛṣṭanaṣṭatāyām dṛṣṭanaṣṭatayoḥ dṛṣṭanaṣṭatāsu

Adverb -dṛṣṭanaṣṭatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria