Declension table of ?dṛṣṭakarman

Deva

MasculineSingularDualPlural
Nominativedṛṣṭakarmā dṛṣṭakarmāṇau dṛṣṭakarmāṇaḥ
Vocativedṛṣṭakarman dṛṣṭakarmāṇau dṛṣṭakarmāṇaḥ
Accusativedṛṣṭakarmāṇam dṛṣṭakarmāṇau dṛṣṭakarmaṇaḥ
Instrumentaldṛṣṭakarmaṇā dṛṣṭakarmabhyām dṛṣṭakarmabhiḥ
Dativedṛṣṭakarmaṇe dṛṣṭakarmabhyām dṛṣṭakarmabhyaḥ
Ablativedṛṣṭakarmaṇaḥ dṛṣṭakarmabhyām dṛṣṭakarmabhyaḥ
Genitivedṛṣṭakarmaṇaḥ dṛṣṭakarmaṇoḥ dṛṣṭakarmaṇām
Locativedṛṣṭakarmaṇi dṛṣṭakarmaṇoḥ dṛṣṭakarmasu

Compound dṛṣṭakarma -

Adverb -dṛṣṭakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria