Declension table of ?dṛṣṭakarmaṇā

Deva

FeminineSingularDualPlural
Nominativedṛṣṭakarmaṇā dṛṣṭakarmaṇe dṛṣṭakarmaṇāḥ
Vocativedṛṣṭakarmaṇe dṛṣṭakarmaṇe dṛṣṭakarmaṇāḥ
Accusativedṛṣṭakarmaṇām dṛṣṭakarmaṇe dṛṣṭakarmaṇāḥ
Instrumentaldṛṣṭakarmaṇayā dṛṣṭakarmaṇābhyām dṛṣṭakarmaṇābhiḥ
Dativedṛṣṭakarmaṇāyai dṛṣṭakarmaṇābhyām dṛṣṭakarmaṇābhyaḥ
Ablativedṛṣṭakarmaṇāyāḥ dṛṣṭakarmaṇābhyām dṛṣṭakarmaṇābhyaḥ
Genitivedṛṣṭakarmaṇāyāḥ dṛṣṭakarmaṇayoḥ dṛṣṭakarmaṇānām
Locativedṛṣṭakarmaṇāyām dṛṣṭakarmaṇayoḥ dṛṣṭakarmaṇāsu

Adverb -dṛṣṭakarmaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria