Declension table of ?dṛṣṭakaṣṭa

Deva

MasculineSingularDualPlural
Nominativedṛṣṭakaṣṭaḥ dṛṣṭakaṣṭau dṛṣṭakaṣṭāḥ
Vocativedṛṣṭakaṣṭa dṛṣṭakaṣṭau dṛṣṭakaṣṭāḥ
Accusativedṛṣṭakaṣṭam dṛṣṭakaṣṭau dṛṣṭakaṣṭān
Instrumentaldṛṣṭakaṣṭena dṛṣṭakaṣṭābhyām dṛṣṭakaṣṭaiḥ dṛṣṭakaṣṭebhiḥ
Dativedṛṣṭakaṣṭāya dṛṣṭakaṣṭābhyām dṛṣṭakaṣṭebhyaḥ
Ablativedṛṣṭakaṣṭāt dṛṣṭakaṣṭābhyām dṛṣṭakaṣṭebhyaḥ
Genitivedṛṣṭakaṣṭasya dṛṣṭakaṣṭayoḥ dṛṣṭakaṣṭānām
Locativedṛṣṭakaṣṭe dṛṣṭakaṣṭayoḥ dṛṣṭakaṣṭeṣu

Compound dṛṣṭakaṣṭa -

Adverb -dṛṣṭakaṣṭam -dṛṣṭakaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria