Declension table of ?dṛṣṭadharmā

Deva

FeminineSingularDualPlural
Nominativedṛṣṭadharmā dṛṣṭadharme dṛṣṭadharmāḥ
Vocativedṛṣṭadharme dṛṣṭadharme dṛṣṭadharmāḥ
Accusativedṛṣṭadharmām dṛṣṭadharme dṛṣṭadharmāḥ
Instrumentaldṛṣṭadharmayā dṛṣṭadharmābhyām dṛṣṭadharmābhiḥ
Dativedṛṣṭadharmāyai dṛṣṭadharmābhyām dṛṣṭadharmābhyaḥ
Ablativedṛṣṭadharmāyāḥ dṛṣṭadharmābhyām dṛṣṭadharmābhyaḥ
Genitivedṛṣṭadharmāyāḥ dṛṣṭadharmayoḥ dṛṣṭadharmāṇām
Locativedṛṣṭadharmāyām dṛṣṭadharmayoḥ dṛṣṭadharmāsu

Adverb -dṛṣṭadharmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria