Declension table of ?dṛṣṭārthatattvajña

Deva

NeuterSingularDualPlural
Nominativedṛṣṭārthatattvajñam dṛṣṭārthatattvajñe dṛṣṭārthatattvajñāni
Vocativedṛṣṭārthatattvajña dṛṣṭārthatattvajñe dṛṣṭārthatattvajñāni
Accusativedṛṣṭārthatattvajñam dṛṣṭārthatattvajñe dṛṣṭārthatattvajñāni
Instrumentaldṛṣṭārthatattvajñena dṛṣṭārthatattvajñābhyām dṛṣṭārthatattvajñaiḥ
Dativedṛṣṭārthatattvajñāya dṛṣṭārthatattvajñābhyām dṛṣṭārthatattvajñebhyaḥ
Ablativedṛṣṭārthatattvajñāt dṛṣṭārthatattvajñābhyām dṛṣṭārthatattvajñebhyaḥ
Genitivedṛṣṭārthatattvajñasya dṛṣṭārthatattvajñayoḥ dṛṣṭārthatattvajñānām
Locativedṛṣṭārthatattvajñe dṛṣṭārthatattvajñayoḥ dṛṣṭārthatattvajñeṣu

Compound dṛṣṭārthatattvajña -

Adverb -dṛṣṭārthatattvajñam -dṛṣṭārthatattvajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria