Declension table of ?dṛṣṭāntaśataka

Deva

NeuterSingularDualPlural
Nominativedṛṣṭāntaśatakam dṛṣṭāntaśatake dṛṣṭāntaśatakāni
Vocativedṛṣṭāntaśataka dṛṣṭāntaśatake dṛṣṭāntaśatakāni
Accusativedṛṣṭāntaśatakam dṛṣṭāntaśatake dṛṣṭāntaśatakāni
Instrumentaldṛṣṭāntaśatakena dṛṣṭāntaśatakābhyām dṛṣṭāntaśatakaiḥ
Dativedṛṣṭāntaśatakāya dṛṣṭāntaśatakābhyām dṛṣṭāntaśatakebhyaḥ
Ablativedṛṣṭāntaśatakāt dṛṣṭāntaśatakābhyām dṛṣṭāntaśatakebhyaḥ
Genitivedṛṣṭāntaśatakasya dṛṣṭāntaśatakayoḥ dṛṣṭāntaśatakānām
Locativedṛṣṭāntaśatake dṛṣṭāntaśatakayoḥ dṛṣṭāntaśatakeṣu

Compound dṛṣṭāntaśataka -

Adverb -dṛṣṭāntaśatakam -dṛṣṭāntaśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria