Declension table of ?dṛṃhita

Deva

NeuterSingularDualPlural
Nominativedṛṃhitam dṛṃhite dṛṃhitāni
Vocativedṛṃhita dṛṃhite dṛṃhitāni
Accusativedṛṃhitam dṛṃhite dṛṃhitāni
Instrumentaldṛṃhitena dṛṃhitābhyām dṛṃhitaiḥ
Dativedṛṃhitāya dṛṃhitābhyām dṛṃhitebhyaḥ
Ablativedṛṃhitāt dṛṃhitābhyām dṛṃhitebhyaḥ
Genitivedṛṃhitasya dṛṃhitayoḥ dṛṃhitānām
Locativedṛṃhite dṛṃhitayoḥ dṛṃhiteṣu

Compound dṛṃhita -

Adverb -dṛṃhitam -dṛṃhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria