Declension table of ?dṛḍheyu

Deva

MasculineSingularDualPlural
Nominativedṛḍheyuḥ dṛḍheyū dṛḍheyavaḥ
Vocativedṛḍheyo dṛḍheyū dṛḍheyavaḥ
Accusativedṛḍheyum dṛḍheyū dṛḍheyūn
Instrumentaldṛḍheyunā dṛḍheyubhyām dṛḍheyubhiḥ
Dativedṛḍheyave dṛḍheyubhyām dṛḍheyubhyaḥ
Ablativedṛḍheyoḥ dṛḍheyubhyām dṛḍheyubhyaḥ
Genitivedṛḍheyoḥ dṛḍheyvoḥ dṛḍheyūnām
Locativedṛḍheyau dṛḍheyvoḥ dṛḍheyuṣu

Compound dṛḍheyu -

Adverb -dṛḍheyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria