Declension table of ?dṛḍhaśaktika

Deva

NeuterSingularDualPlural
Nominativedṛḍhaśaktikam dṛḍhaśaktike dṛḍhaśaktikāni
Vocativedṛḍhaśaktika dṛḍhaśaktike dṛḍhaśaktikāni
Accusativedṛḍhaśaktikam dṛḍhaśaktike dṛḍhaśaktikāni
Instrumentaldṛḍhaśaktikena dṛḍhaśaktikābhyām dṛḍhaśaktikaiḥ
Dativedṛḍhaśaktikāya dṛḍhaśaktikābhyām dṛḍhaśaktikebhyaḥ
Ablativedṛḍhaśaktikāt dṛḍhaśaktikābhyām dṛḍhaśaktikebhyaḥ
Genitivedṛḍhaśaktikasya dṛḍhaśaktikayoḥ dṛḍhaśaktikānām
Locativedṛḍhaśaktike dṛḍhaśaktikayoḥ dṛḍhaśaktikeṣu

Compound dṛḍhaśaktika -

Adverb -dṛḍhaśaktikam -dṛḍhaśaktikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria