Declension table of ?dṛḍhavalkā

Deva

FeminineSingularDualPlural
Nominativedṛḍhavalkā dṛḍhavalke dṛḍhavalkāḥ
Vocativedṛḍhavalke dṛḍhavalke dṛḍhavalkāḥ
Accusativedṛḍhavalkām dṛḍhavalke dṛḍhavalkāḥ
Instrumentaldṛḍhavalkayā dṛḍhavalkābhyām dṛḍhavalkābhiḥ
Dativedṛḍhavalkāyai dṛḍhavalkābhyām dṛḍhavalkābhyaḥ
Ablativedṛḍhavalkāyāḥ dṛḍhavalkābhyām dṛḍhavalkābhyaḥ
Genitivedṛḍhavalkāyāḥ dṛḍhavalkayoḥ dṛḍhavalkānām
Locativedṛḍhavalkāyām dṛḍhavalkayoḥ dṛḍhavalkāsu

Adverb -dṛḍhavalkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria