Declension table of ?dṛḍhavādaparākramā

Deva

FeminineSingularDualPlural
Nominativedṛḍhavādaparākramā dṛḍhavādaparākrame dṛḍhavādaparākramāḥ
Vocativedṛḍhavādaparākrame dṛḍhavādaparākrame dṛḍhavādaparākramāḥ
Accusativedṛḍhavādaparākramām dṛḍhavādaparākrame dṛḍhavādaparākramāḥ
Instrumentaldṛḍhavādaparākramayā dṛḍhavādaparākramābhyām dṛḍhavādaparākramābhiḥ
Dativedṛḍhavādaparākramāyai dṛḍhavādaparākramābhyām dṛḍhavādaparākramābhyaḥ
Ablativedṛḍhavādaparākramāyāḥ dṛḍhavādaparākramābhyām dṛḍhavādaparākramābhyaḥ
Genitivedṛḍhavādaparākramāyāḥ dṛḍhavādaparākramayoḥ dṛḍhavādaparākramāṇām
Locativedṛḍhavādaparākramāyām dṛḍhavādaparākramayoḥ dṛḍhavādaparākramāsu

Adverb -dṛḍhavādaparākramam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria