Declension table of ?dṛḍhasthūṇa

Deva

NeuterSingularDualPlural
Nominativedṛḍhasthūṇam dṛḍhasthūṇe dṛḍhasthūṇāni
Vocativedṛḍhasthūṇa dṛḍhasthūṇe dṛḍhasthūṇāni
Accusativedṛḍhasthūṇam dṛḍhasthūṇe dṛḍhasthūṇāni
Instrumentaldṛḍhasthūṇena dṛḍhasthūṇābhyām dṛḍhasthūṇaiḥ
Dativedṛḍhasthūṇāya dṛḍhasthūṇābhyām dṛḍhasthūṇebhyaḥ
Ablativedṛḍhasthūṇāt dṛḍhasthūṇābhyām dṛḍhasthūṇebhyaḥ
Genitivedṛḍhasthūṇasya dṛḍhasthūṇayoḥ dṛḍhasthūṇānām
Locativedṛḍhasthūṇe dṛḍhasthūṇayoḥ dṛḍhasthūṇeṣu

Compound dṛḍhasthūṇa -

Adverb -dṛḍhasthūṇam -dṛḍhasthūṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria