Declension table of ?dṛḍhasena

Deva

MasculineSingularDualPlural
Nominativedṛḍhasenaḥ dṛḍhasenau dṛḍhasenāḥ
Vocativedṛḍhasena dṛḍhasenau dṛḍhasenāḥ
Accusativedṛḍhasenam dṛḍhasenau dṛḍhasenān
Instrumentaldṛḍhasenena dṛḍhasenābhyām dṛḍhasenaiḥ dṛḍhasenebhiḥ
Dativedṛḍhasenāya dṛḍhasenābhyām dṛḍhasenebhyaḥ
Ablativedṛḍhasenāt dṛḍhasenābhyām dṛḍhasenebhyaḥ
Genitivedṛḍhasenasya dṛḍhasenayoḥ dṛḍhasenānām
Locativedṛḍhasene dṛḍhasenayoḥ dṛḍhaseneṣu

Compound dṛḍhasena -

Adverb -dṛḍhasenam -dṛḍhasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria