Declension table of ?dṛḍhasamādhānā

Deva

FeminineSingularDualPlural
Nominativedṛḍhasamādhānā dṛḍhasamādhāne dṛḍhasamādhānāḥ
Vocativedṛḍhasamādhāne dṛḍhasamādhāne dṛḍhasamādhānāḥ
Accusativedṛḍhasamādhānām dṛḍhasamādhāne dṛḍhasamādhānāḥ
Instrumentaldṛḍhasamādhānayā dṛḍhasamādhānābhyām dṛḍhasamādhānābhiḥ
Dativedṛḍhasamādhānāyai dṛḍhasamādhānābhyām dṛḍhasamādhānābhyaḥ
Ablativedṛḍhasamādhānāyāḥ dṛḍhasamādhānābhyām dṛḍhasamādhānābhyaḥ
Genitivedṛḍhasamādhānāyāḥ dṛḍhasamādhānayoḥ dṛḍhasamādhānānām
Locativedṛḍhasamādhānāyām dṛḍhasamādhānayoḥ dṛḍhasamādhānāsu

Adverb -dṛḍhasamādhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria