Declension table of ?dṛḍhasandha

Deva

MasculineSingularDualPlural
Nominativedṛḍhasandhaḥ dṛḍhasandhau dṛḍhasandhāḥ
Vocativedṛḍhasandha dṛḍhasandhau dṛḍhasandhāḥ
Accusativedṛḍhasandham dṛḍhasandhau dṛḍhasandhān
Instrumentaldṛḍhasandhena dṛḍhasandhābhyām dṛḍhasandhaiḥ dṛḍhasandhebhiḥ
Dativedṛḍhasandhāya dṛḍhasandhābhyām dṛḍhasandhebhyaḥ
Ablativedṛḍhasandhāt dṛḍhasandhābhyām dṛḍhasandhebhyaḥ
Genitivedṛḍhasandhasya dṛḍhasandhayoḥ dṛḍhasandhānām
Locativedṛḍhasandhe dṛḍhasandhayoḥ dṛḍhasandheṣu

Compound dṛḍhasandha -

Adverb -dṛḍhasandham -dṛḍhasandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria