Declension table of ?dṛḍhapratijña

Deva

MasculineSingularDualPlural
Nominativedṛḍhapratijñaḥ dṛḍhapratijñau dṛḍhapratijñāḥ
Vocativedṛḍhapratijña dṛḍhapratijñau dṛḍhapratijñāḥ
Accusativedṛḍhapratijñam dṛḍhapratijñau dṛḍhapratijñān
Instrumentaldṛḍhapratijñena dṛḍhapratijñābhyām dṛḍhapratijñaiḥ dṛḍhapratijñebhiḥ
Dativedṛḍhapratijñāya dṛḍhapratijñābhyām dṛḍhapratijñebhyaḥ
Ablativedṛḍhapratijñāt dṛḍhapratijñābhyām dṛḍhapratijñebhyaḥ
Genitivedṛḍhapratijñasya dṛḍhapratijñayoḥ dṛḍhapratijñānām
Locativedṛḍhapratijñe dṛḍhapratijñayoḥ dṛḍhapratijñeṣu

Compound dṛḍhapratijña -

Adverb -dṛḍhapratijñam -dṛḍhapratijñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria