Declension table of ?dṛḍhaprahārin

Deva

MasculineSingularDualPlural
Nominativedṛḍhaprahārī dṛḍhaprahāriṇau dṛḍhaprahāriṇaḥ
Vocativedṛḍhaprahārin dṛḍhaprahāriṇau dṛḍhaprahāriṇaḥ
Accusativedṛḍhaprahāriṇam dṛḍhaprahāriṇau dṛḍhaprahāriṇaḥ
Instrumentaldṛḍhaprahāriṇā dṛḍhaprahāribhyām dṛḍhaprahāribhiḥ
Dativedṛḍhaprahāriṇe dṛḍhaprahāribhyām dṛḍhaprahāribhyaḥ
Ablativedṛḍhaprahāriṇaḥ dṛḍhaprahāribhyām dṛḍhaprahāribhyaḥ
Genitivedṛḍhaprahāriṇaḥ dṛḍhaprahāriṇoḥ dṛḍhaprahāriṇām
Locativedṛḍhaprahāriṇi dṛḍhaprahāriṇoḥ dṛḍhaprahāriṣu

Compound dṛḍhaprahāri -

Adverb -dṛḍhaprahāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria