Declension table of ?dṛḍhaprahāra

Deva

MasculineSingularDualPlural
Nominativedṛḍhaprahāraḥ dṛḍhaprahārau dṛḍhaprahārāḥ
Vocativedṛḍhaprahāra dṛḍhaprahārau dṛḍhaprahārāḥ
Accusativedṛḍhaprahāram dṛḍhaprahārau dṛḍhaprahārān
Instrumentaldṛḍhaprahāreṇa dṛḍhaprahārābhyām dṛḍhaprahāraiḥ dṛḍhaprahārebhiḥ
Dativedṛḍhaprahārāya dṛḍhaprahārābhyām dṛḍhaprahārebhyaḥ
Ablativedṛḍhaprahārāt dṛḍhaprahārābhyām dṛḍhaprahārebhyaḥ
Genitivedṛḍhaprahārasya dṛḍhaprahārayoḥ dṛḍhaprahārāṇām
Locativedṛḍhaprahāre dṛḍhaprahārayoḥ dṛḍhaprahāreṣu

Compound dṛḍhaprahāra -

Adverb -dṛḍhaprahāram -dṛḍhaprahārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria