Declension table of ?dṛḍhapādī

Deva

FeminineSingularDualPlural
Nominativedṛḍhapādī dṛḍhapādyau dṛḍhapādyaḥ
Vocativedṛḍhapādi dṛḍhapādyau dṛḍhapādyaḥ
Accusativedṛḍhapādīm dṛḍhapādyau dṛḍhapādīḥ
Instrumentaldṛḍhapādyā dṛḍhapādībhyām dṛḍhapādībhiḥ
Dativedṛḍhapādyai dṛḍhapādībhyām dṛḍhapādībhyaḥ
Ablativedṛḍhapādyāḥ dṛḍhapādībhyām dṛḍhapādībhyaḥ
Genitivedṛḍhapādyāḥ dṛḍhapādyoḥ dṛḍhapādīnām
Locativedṛḍhapādyām dṛḍhapādyoḥ dṛḍhapādīṣu

Compound dṛḍhapādi - dṛḍhapādī -

Adverb -dṛḍhapādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria