Declension table of ?dṛḍhapāda

Deva

MasculineSingularDualPlural
Nominativedṛḍhapādaḥ dṛḍhapādau dṛḍhapādāḥ
Vocativedṛḍhapāda dṛḍhapādau dṛḍhapādāḥ
Accusativedṛḍhapādam dṛḍhapādau dṛḍhapādān
Instrumentaldṛḍhapādena dṛḍhapādābhyām dṛḍhapādaiḥ dṛḍhapādebhiḥ
Dativedṛḍhapādāya dṛḍhapādābhyām dṛḍhapādebhyaḥ
Ablativedṛḍhapādāt dṛḍhapādābhyām dṛḍhapādebhyaḥ
Genitivedṛḍhapādasya dṛḍhapādayoḥ dṛḍhapādānām
Locativedṛḍhapāde dṛḍhapādayoḥ dṛḍhapādeṣu

Compound dṛḍhapāda -

Adverb -dṛḍhapādam -dṛḍhapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria