Declension table of ?dṛḍhanetra

Deva

MasculineSingularDualPlural
Nominativedṛḍhanetraḥ dṛḍhanetrau dṛḍhanetrāḥ
Vocativedṛḍhanetra dṛḍhanetrau dṛḍhanetrāḥ
Accusativedṛḍhanetram dṛḍhanetrau dṛḍhanetrān
Instrumentaldṛḍhanetreṇa dṛḍhanetrābhyām dṛḍhanetraiḥ dṛḍhanetrebhiḥ
Dativedṛḍhanetrāya dṛḍhanetrābhyām dṛḍhanetrebhyaḥ
Ablativedṛḍhanetrāt dṛḍhanetrābhyām dṛḍhanetrebhyaḥ
Genitivedṛḍhanetrasya dṛḍhanetrayoḥ dṛḍhanetrāṇām
Locativedṛḍhanetre dṛḍhanetrayoḥ dṛḍhanetreṣu

Compound dṛḍhanetra -

Adverb -dṛḍhanetram -dṛḍhanetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria