Declension table of ?dṛḍhamuṣṭitā

Deva

FeminineSingularDualPlural
Nominativedṛḍhamuṣṭitā dṛḍhamuṣṭite dṛḍhamuṣṭitāḥ
Vocativedṛḍhamuṣṭite dṛḍhamuṣṭite dṛḍhamuṣṭitāḥ
Accusativedṛḍhamuṣṭitām dṛḍhamuṣṭite dṛḍhamuṣṭitāḥ
Instrumentaldṛḍhamuṣṭitayā dṛḍhamuṣṭitābhyām dṛḍhamuṣṭitābhiḥ
Dativedṛḍhamuṣṭitāyai dṛḍhamuṣṭitābhyām dṛḍhamuṣṭitābhyaḥ
Ablativedṛḍhamuṣṭitāyāḥ dṛḍhamuṣṭitābhyām dṛḍhamuṣṭitābhyaḥ
Genitivedṛḍhamuṣṭitāyāḥ dṛḍhamuṣṭitayoḥ dṛḍhamuṣṭitānām
Locativedṛḍhamuṣṭitāyām dṛḍhamuṣṭitayoḥ dṛḍhamuṣṭitāsu

Adverb -dṛḍhamuṣṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria