Declension table of ?dṛḍhamanyu

Deva

MasculineSingularDualPlural
Nominativedṛḍhamanyuḥ dṛḍhamanyū dṛḍhamanyavaḥ
Vocativedṛḍhamanyo dṛḍhamanyū dṛḍhamanyavaḥ
Accusativedṛḍhamanyum dṛḍhamanyū dṛḍhamanyūn
Instrumentaldṛḍhamanyunā dṛḍhamanyubhyām dṛḍhamanyubhiḥ
Dativedṛḍhamanyave dṛḍhamanyubhyām dṛḍhamanyubhyaḥ
Ablativedṛḍhamanyoḥ dṛḍhamanyubhyām dṛḍhamanyubhyaḥ
Genitivedṛḍhamanyoḥ dṛḍhamanyvoḥ dṛḍhamanyūnām
Locativedṛḍhamanyau dṛḍhamanyvoḥ dṛḍhamanyuṣu

Compound dṛḍhamanyu -

Adverb -dṛḍhamanyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria