Declension table of ?dṛḍhakāṇḍā

Deva

FeminineSingularDualPlural
Nominativedṛḍhakāṇḍā dṛḍhakāṇḍe dṛḍhakāṇḍāḥ
Vocativedṛḍhakāṇḍe dṛḍhakāṇḍe dṛḍhakāṇḍāḥ
Accusativedṛḍhakāṇḍām dṛḍhakāṇḍe dṛḍhakāṇḍāḥ
Instrumentaldṛḍhakāṇḍayā dṛḍhakāṇḍābhyām dṛḍhakāṇḍābhiḥ
Dativedṛḍhakāṇḍāyai dṛḍhakāṇḍābhyām dṛḍhakāṇḍābhyaḥ
Ablativedṛḍhakāṇḍāyāḥ dṛḍhakāṇḍābhyām dṛḍhakāṇḍābhyaḥ
Genitivedṛḍhakāṇḍāyāḥ dṛḍhakāṇḍayoḥ dṛḍhakāṇḍānām
Locativedṛḍhakāṇḍāyām dṛḍhakāṇḍayoḥ dṛḍhakāṇḍāsu

Adverb -dṛḍhakāṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria