Declension table of ?dṛḍhahanu

Deva

MasculineSingularDualPlural
Nominativedṛḍhahanuḥ dṛḍhahanū dṛḍhahanavaḥ
Vocativedṛḍhahano dṛḍhahanū dṛḍhahanavaḥ
Accusativedṛḍhahanum dṛḍhahanū dṛḍhahanūn
Instrumentaldṛḍhahanunā dṛḍhahanubhyām dṛḍhahanubhiḥ
Dativedṛḍhahanave dṛḍhahanubhyām dṛḍhahanubhyaḥ
Ablativedṛḍhahanoḥ dṛḍhahanubhyām dṛḍhahanubhyaḥ
Genitivedṛḍhahanoḥ dṛḍhahanvoḥ dṛḍhahanūnām
Locativedṛḍhahanau dṛḍhahanvoḥ dṛḍhahanuṣu

Compound dṛḍhahanu -

Adverb -dṛḍhahanu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria