Declension table of ?dṛḍhadvāra

Deva

MasculineSingularDualPlural
Nominativedṛḍhadvāraḥ dṛḍhadvārau dṛḍhadvārāḥ
Vocativedṛḍhadvāra dṛḍhadvārau dṛḍhadvārāḥ
Accusativedṛḍhadvāram dṛḍhadvārau dṛḍhadvārān
Instrumentaldṛḍhadvāreṇa dṛḍhadvārābhyām dṛḍhadvāraiḥ dṛḍhadvārebhiḥ
Dativedṛḍhadvārāya dṛḍhadvārābhyām dṛḍhadvārebhyaḥ
Ablativedṛḍhadvārāt dṛḍhadvārābhyām dṛḍhadvārebhyaḥ
Genitivedṛḍhadvārasya dṛḍhadvārayoḥ dṛḍhadvārāṇām
Locativedṛḍhadvāre dṛḍhadvārayoḥ dṛḍhadvāreṣu

Compound dṛḍhadvāra -

Adverb -dṛḍhadvāram -dṛḍhadvārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria