Declension table of ?dṛḍhabuddhi

Deva

MasculineSingularDualPlural
Nominativedṛḍhabuddhiḥ dṛḍhabuddhī dṛḍhabuddhayaḥ
Vocativedṛḍhabuddhe dṛḍhabuddhī dṛḍhabuddhayaḥ
Accusativedṛḍhabuddhim dṛḍhabuddhī dṛḍhabuddhīn
Instrumentaldṛḍhabuddhinā dṛḍhabuddhibhyām dṛḍhabuddhibhiḥ
Dativedṛḍhabuddhaye dṛḍhabuddhibhyām dṛḍhabuddhibhyaḥ
Ablativedṛḍhabuddheḥ dṛḍhabuddhibhyām dṛḍhabuddhibhyaḥ
Genitivedṛḍhabuddheḥ dṛḍhabuddhyoḥ dṛḍhabuddhīnām
Locativedṛḍhabuddhau dṛḍhabuddhyoḥ dṛḍhabuddhiṣu

Compound dṛḍhabuddhi -

Adverb -dṛḍhabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria