Declension table of ?dṛḍhabhaktitā

Deva

FeminineSingularDualPlural
Nominativedṛḍhabhaktitā dṛḍhabhaktite dṛḍhabhaktitāḥ
Vocativedṛḍhabhaktite dṛḍhabhaktite dṛḍhabhaktitāḥ
Accusativedṛḍhabhaktitām dṛḍhabhaktite dṛḍhabhaktitāḥ
Instrumentaldṛḍhabhaktitayā dṛḍhabhaktitābhyām dṛḍhabhaktitābhiḥ
Dativedṛḍhabhaktitāyai dṛḍhabhaktitābhyām dṛḍhabhaktitābhyaḥ
Ablativedṛḍhabhaktitāyāḥ dṛḍhabhaktitābhyām dṛḍhabhaktitābhyaḥ
Genitivedṛḍhabhaktitāyāḥ dṛḍhabhaktitayoḥ dṛḍhabhaktitānām
Locativedṛḍhabhaktitāyām dṛḍhabhaktitayoḥ dṛḍhabhaktitāsu

Adverb -dṛḍhabhaktitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria