Declension table of ?dṛḍhabhaktimat

Deva

NeuterSingularDualPlural
Nominativedṛḍhabhaktimat dṛḍhabhaktimantī dṛḍhabhaktimatī dṛḍhabhaktimanti
Vocativedṛḍhabhaktimat dṛḍhabhaktimantī dṛḍhabhaktimatī dṛḍhabhaktimanti
Accusativedṛḍhabhaktimat dṛḍhabhaktimantī dṛḍhabhaktimatī dṛḍhabhaktimanti
Instrumentaldṛḍhabhaktimatā dṛḍhabhaktimadbhyām dṛḍhabhaktimadbhiḥ
Dativedṛḍhabhaktimate dṛḍhabhaktimadbhyām dṛḍhabhaktimadbhyaḥ
Ablativedṛḍhabhaktimataḥ dṛḍhabhaktimadbhyām dṛḍhabhaktimadbhyaḥ
Genitivedṛḍhabhaktimataḥ dṛḍhabhaktimatoḥ dṛḍhabhaktimatām
Locativedṛḍhabhaktimati dṛḍhabhaktimatoḥ dṛḍhabhaktimatsu

Adverb -dṛḍhabhaktimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria