Declension table of ?dṛḍhabandhanabaddha

Deva

NeuterSingularDualPlural
Nominativedṛḍhabandhanabaddham dṛḍhabandhanabaddhe dṛḍhabandhanabaddhāni
Vocativedṛḍhabandhanabaddha dṛḍhabandhanabaddhe dṛḍhabandhanabaddhāni
Accusativedṛḍhabandhanabaddham dṛḍhabandhanabaddhe dṛḍhabandhanabaddhāni
Instrumentaldṛḍhabandhanabaddhena dṛḍhabandhanabaddhābhyām dṛḍhabandhanabaddhaiḥ
Dativedṛḍhabandhanabaddhāya dṛḍhabandhanabaddhābhyām dṛḍhabandhanabaddhebhyaḥ
Ablativedṛḍhabandhanabaddhāt dṛḍhabandhanabaddhābhyām dṛḍhabandhanabaddhebhyaḥ
Genitivedṛḍhabandhanabaddhasya dṛḍhabandhanabaddhayoḥ dṛḍhabandhanabaddhānām
Locativedṛḍhabandhanabaddhe dṛḍhabandhanabaddhayoḥ dṛḍhabandhanabaddheṣu

Compound dṛḍhabandhanabaddha -

Adverb -dṛḍhabandhanabaddham -dṛḍhabandhanabaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria