Declension table of ?dṛḍhabandhanabaddha

Deva

MasculineSingularDualPlural
Nominativedṛḍhabandhanabaddhaḥ dṛḍhabandhanabaddhau dṛḍhabandhanabaddhāḥ
Vocativedṛḍhabandhanabaddha dṛḍhabandhanabaddhau dṛḍhabandhanabaddhāḥ
Accusativedṛḍhabandhanabaddham dṛḍhabandhanabaddhau dṛḍhabandhanabaddhān
Instrumentaldṛḍhabandhanabaddhena dṛḍhabandhanabaddhābhyām dṛḍhabandhanabaddhaiḥ dṛḍhabandhanabaddhebhiḥ
Dativedṛḍhabandhanabaddhāya dṛḍhabandhanabaddhābhyām dṛḍhabandhanabaddhebhyaḥ
Ablativedṛḍhabandhanabaddhāt dṛḍhabandhanabaddhābhyām dṛḍhabandhanabaddhebhyaḥ
Genitivedṛḍhabandhanabaddhasya dṛḍhabandhanabaddhayoḥ dṛḍhabandhanabaddhānām
Locativedṛḍhabandhanabaddhe dṛḍhabandhanabaddhayoḥ dṛḍhabandhanabaddheṣu

Compound dṛḍhabandhanabaddha -

Adverb -dṛḍhabandhanabaddham -dṛḍhabandhanabaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria