Declension table of ?dṛḍhabaddha

Deva

NeuterSingularDualPlural
Nominativedṛḍhabaddham dṛḍhabaddhe dṛḍhabaddhāni
Vocativedṛḍhabaddha dṛḍhabaddhe dṛḍhabaddhāni
Accusativedṛḍhabaddham dṛḍhabaddhe dṛḍhabaddhāni
Instrumentaldṛḍhabaddhena dṛḍhabaddhābhyām dṛḍhabaddhaiḥ
Dativedṛḍhabaddhāya dṛḍhabaddhābhyām dṛḍhabaddhebhyaḥ
Ablativedṛḍhabaddhāt dṛḍhabaddhābhyām dṛḍhabaddhebhyaḥ
Genitivedṛḍhabaddhasya dṛḍhabaddhayoḥ dṛḍhabaddhānām
Locativedṛḍhabaddhe dṛḍhabaddhayoḥ dṛḍhabaddheṣu

Compound dṛḍhabaddha -

Adverb -dṛḍhabaddham -dṛḍhabaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria