Declension table of ?dṛḍhāṅgā

Deva

FeminineSingularDualPlural
Nominativedṛḍhāṅgā dṛḍhāṅge dṛḍhāṅgāḥ
Vocativedṛḍhāṅge dṛḍhāṅge dṛḍhāṅgāḥ
Accusativedṛḍhāṅgām dṛḍhāṅge dṛḍhāṅgāḥ
Instrumentaldṛḍhāṅgayā dṛḍhāṅgābhyām dṛḍhāṅgābhiḥ
Dativedṛḍhāṅgāyai dṛḍhāṅgābhyām dṛḍhāṅgābhyaḥ
Ablativedṛḍhāṅgāyāḥ dṛḍhāṅgābhyām dṛḍhāṅgābhyaḥ
Genitivedṛḍhāṅgāyāḥ dṛḍhāṅgayoḥ dṛḍhāṅgānām
Locativedṛḍhāṅgāyām dṛḍhāṅgayoḥ dṛḍhāṅgāsu

Adverb -dṛḍhāṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria