Declension table of ?cyutākṣara

Deva

MasculineSingularDualPlural
Nominativecyutākṣaraḥ cyutākṣarau cyutākṣarāḥ
Vocativecyutākṣara cyutākṣarau cyutākṣarāḥ
Accusativecyutākṣaram cyutākṣarau cyutākṣarān
Instrumentalcyutākṣareṇa cyutākṣarābhyām cyutākṣaraiḥ cyutākṣarebhiḥ
Dativecyutākṣarāya cyutākṣarābhyām cyutākṣarebhyaḥ
Ablativecyutākṣarāt cyutākṣarābhyām cyutākṣarebhyaḥ
Genitivecyutākṣarasya cyutākṣarayoḥ cyutākṣarāṇām
Locativecyutākṣare cyutākṣarayoḥ cyutākṣareṣu

Compound cyutākṣara -

Adverb -cyutākṣaram -cyutākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria