Declension table of ?cūrṇīcikīrṣu_ā

Deva

FeminineSingularDualPlural
Nominativecūrṇīcikīrṣu_ā cūrṇīcikīrṣu_e cūrṇīcikīrṣu_āḥ
Vocativecūrṇīcikīrṣu_e cūrṇīcikīrṣu_e cūrṇīcikīrṣu_āḥ
Accusativecūrṇīcikīrṣu_ām cūrṇīcikīrṣu_e cūrṇīcikīrṣu_āḥ
Instrumentalcūrṇīcikīrṣu_ayā cūrṇīcikīrṣu_ābhyām cūrṇīcikīrṣu_ābhiḥ
Dativecūrṇīcikīrṣu_āyai cūrṇīcikīrṣu_ābhyām cūrṇīcikīrṣu_ābhyaḥ
Ablativecūrṇīcikīrṣu_āyāḥ cūrṇīcikīrṣu_ābhyām cūrṇīcikīrṣu_ābhyaḥ
Genitivecūrṇīcikīrṣu_āyāḥ cūrṇīcikīrṣu_ayoḥ cūrṇīcikīrṣu_ānām
Locativecūrṇīcikīrṣu_āyām cūrṇīcikīrṣu_ayoḥ cūrṇīcikīrṣu_āsu

Adverb -cūrṇīcikīrṣu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria