Declension table of ?cūrṇatā

Deva

FeminineSingularDualPlural
Nominativecūrṇatā cūrṇate cūrṇatāḥ
Vocativecūrṇate cūrṇate cūrṇatāḥ
Accusativecūrṇatām cūrṇate cūrṇatāḥ
Instrumentalcūrṇatayā cūrṇatābhyām cūrṇatābhiḥ
Dativecūrṇatāyai cūrṇatābhyām cūrṇatābhyaḥ
Ablativecūrṇatāyāḥ cūrṇatābhyām cūrṇatābhyaḥ
Genitivecūrṇatāyāḥ cūrṇatayoḥ cūrṇatānām
Locativecūrṇatāyām cūrṇatayoḥ cūrṇatāsu

Adverb -cūrṇatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria