Declension table of ?cūrṇaka

Deva

NeuterSingularDualPlural
Nominativecūrṇakam cūrṇake cūrṇakāni
Vocativecūrṇaka cūrṇake cūrṇakāni
Accusativecūrṇakam cūrṇake cūrṇakāni
Instrumentalcūrṇakena cūrṇakābhyām cūrṇakaiḥ
Dativecūrṇakāya cūrṇakābhyām cūrṇakebhyaḥ
Ablativecūrṇakāt cūrṇakābhyām cūrṇakebhyaḥ
Genitivecūrṇakasya cūrṇakayoḥ cūrṇakānām
Locativecūrṇake cūrṇakayoḥ cūrṇakeṣu

Compound cūrṇaka -

Adverb -cūrṇakam -cūrṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria