Declension table of ?cūlaka

Deva

NeuterSingularDualPlural
Nominativecūlakam cūlake cūlakāni
Vocativecūlaka cūlake cūlakāni
Accusativecūlakam cūlake cūlakāni
Instrumentalcūlakena cūlakābhyām cūlakaiḥ
Dativecūlakāya cūlakābhyām cūlakebhyaḥ
Ablativecūlakāt cūlakābhyām cūlakebhyaḥ
Genitivecūlakasya cūlakayoḥ cūlakānām
Locativecūlake cūlakayoḥ cūlakeṣu

Compound cūlaka -

Adverb -cūlakam -cūlakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria