Declension table of ?cūla

Deva

MasculineSingularDualPlural
Nominativecūlaḥ cūlau cūlāḥ
Vocativecūla cūlau cūlāḥ
Accusativecūlam cūlau cūlān
Instrumentalcūlena cūlābhyām cūlaiḥ cūlebhiḥ
Dativecūlāya cūlābhyām cūlebhyaḥ
Ablativecūlāt cūlābhyām cūlebhyaḥ
Genitivecūlasya cūlayoḥ cūlānām
Locativecūle cūlayoḥ cūleṣu

Compound cūla -

Adverb -cūlam -cūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria