Declension table of ?cūcupa

Deva

MasculineSingularDualPlural
Nominativecūcupaḥ cūcupau cūcupāḥ
Vocativecūcupa cūcupau cūcupāḥ
Accusativecūcupam cūcupau cūcupān
Instrumentalcūcupena cūcupābhyām cūcupaiḥ cūcupebhiḥ
Dativecūcupāya cūcupābhyām cūcupebhyaḥ
Ablativecūcupāt cūcupābhyām cūcupebhyaḥ
Genitivecūcupasya cūcupayoḥ cūcupānām
Locativecūcupe cūcupayoḥ cūcupeṣu

Compound cūcupa -

Adverb -cūcupam -cūcupāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria