Declension table of ?cūṣita

Deva

NeuterSingularDualPlural
Nominativecūṣitam cūṣite cūṣitāni
Vocativecūṣita cūṣite cūṣitāni
Accusativecūṣitam cūṣite cūṣitāni
Instrumentalcūṣitena cūṣitābhyām cūṣitaiḥ
Dativecūṣitāya cūṣitābhyām cūṣitebhyaḥ
Ablativecūṣitāt cūṣitābhyām cūṣitebhyaḥ
Genitivecūṣitasya cūṣitayoḥ cūṣitānām
Locativecūṣite cūṣitayoḥ cūṣiteṣu

Compound cūṣita -

Adverb -cūṣitam -cūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria