Declension table of ?cūḍāpakṣāvadāna

Deva

NeuterSingularDualPlural
Nominativecūḍāpakṣāvadānam cūḍāpakṣāvadāne cūḍāpakṣāvadānāni
Vocativecūḍāpakṣāvadāna cūḍāpakṣāvadāne cūḍāpakṣāvadānāni
Accusativecūḍāpakṣāvadānam cūḍāpakṣāvadāne cūḍāpakṣāvadānāni
Instrumentalcūḍāpakṣāvadānena cūḍāpakṣāvadānābhyām cūḍāpakṣāvadānaiḥ
Dativecūḍāpakṣāvadānāya cūḍāpakṣāvadānābhyām cūḍāpakṣāvadānebhyaḥ
Ablativecūḍāpakṣāvadānāt cūḍāpakṣāvadānābhyām cūḍāpakṣāvadānebhyaḥ
Genitivecūḍāpakṣāvadānasya cūḍāpakṣāvadānayoḥ cūḍāpakṣāvadānānām
Locativecūḍāpakṣāvadāne cūḍāpakṣāvadānayoḥ cūḍāpakṣāvadāneṣu

Compound cūḍāpakṣāvadāna -

Adverb -cūḍāpakṣāvadānam -cūḍāpakṣāvadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria