Declension table of ?cūḍāmaha

Deva

MasculineSingularDualPlural
Nominativecūḍāmahaḥ cūḍāmahau cūḍāmahāḥ
Vocativecūḍāmaha cūḍāmahau cūḍāmahāḥ
Accusativecūḍāmaham cūḍāmahau cūḍāmahān
Instrumentalcūḍāmahena cūḍāmahābhyām cūḍāmahaiḥ cūḍāmahebhiḥ
Dativecūḍāmahāya cūḍāmahābhyām cūḍāmahebhyaḥ
Ablativecūḍāmahāt cūḍāmahābhyām cūḍāmahebhyaḥ
Genitivecūḍāmahasya cūḍāmahayoḥ cūḍāmahānām
Locativecūḍāmahe cūḍāmahayoḥ cūḍāmaheṣu

Compound cūḍāmaha -

Adverb -cūḍāmaham -cūḍāmahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria