Declension table of ?cūḍālaveśa

Deva

NeuterSingularDualPlural
Nominativecūḍālaveśam cūḍālaveśe cūḍālaveśāni
Vocativecūḍālaveśa cūḍālaveśe cūḍālaveśāni
Accusativecūḍālaveśam cūḍālaveśe cūḍālaveśāni
Instrumentalcūḍālaveśena cūḍālaveśābhyām cūḍālaveśaiḥ
Dativecūḍālaveśāya cūḍālaveśābhyām cūḍālaveśebhyaḥ
Ablativecūḍālaveśāt cūḍālaveśābhyām cūḍālaveśebhyaḥ
Genitivecūḍālaveśasya cūḍālaveśayoḥ cūḍālaveśānām
Locativecūḍālaveśe cūḍālaveśayoḥ cūḍālaveśeṣu

Compound cūḍālaveśa -

Adverb -cūḍālaveśam -cūḍālaveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria