Declension table of ?cūḍālakṣaṇa

Deva

NeuterSingularDualPlural
Nominativecūḍālakṣaṇam cūḍālakṣaṇe cūḍālakṣaṇāni
Vocativecūḍālakṣaṇa cūḍālakṣaṇe cūḍālakṣaṇāni
Accusativecūḍālakṣaṇam cūḍālakṣaṇe cūḍālakṣaṇāni
Instrumentalcūḍālakṣaṇena cūḍālakṣaṇābhyām cūḍālakṣaṇaiḥ
Dativecūḍālakṣaṇāya cūḍālakṣaṇābhyām cūḍālakṣaṇebhyaḥ
Ablativecūḍālakṣaṇāt cūḍālakṣaṇābhyām cūḍālakṣaṇebhyaḥ
Genitivecūḍālakṣaṇasya cūḍālakṣaṇayoḥ cūḍālakṣaṇānām
Locativecūḍālakṣaṇe cūḍālakṣaṇayoḥ cūḍālakṣaṇeṣu

Compound cūḍālakṣaṇa -

Adverb -cūḍālakṣaṇam -cūḍālakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria